| Singular | Dual | Plural |
Nominativo |
अल्पगन्धम्
alpagandham
|
अल्पगन्धे
alpagandhe
|
अल्पगन्धानि
alpagandhāni
|
Vocativo |
अल्पगन्ध
alpagandha
|
अल्पगन्धे
alpagandhe
|
अल्पगन्धानि
alpagandhāni
|
Acusativo |
अल्पगन्धम्
alpagandham
|
अल्पगन्धे
alpagandhe
|
अल्पगन्धानि
alpagandhāni
|
Instrumental |
अल्पगन्धेन
alpagandhena
|
अल्पगन्धाभ्याम्
alpagandhābhyām
|
अल्पगन्धैः
alpagandhaiḥ
|
Dativo |
अल्पगन्धाय
alpagandhāya
|
अल्पगन्धाभ्याम्
alpagandhābhyām
|
अल्पगन्धेभ्यः
alpagandhebhyaḥ
|
Ablativo |
अल्पगन्धात्
alpagandhāt
|
अल्पगन्धाभ्याम्
alpagandhābhyām
|
अल्पगन्धेभ्यः
alpagandhebhyaḥ
|
Genitivo |
अल्पगन्धस्य
alpagandhasya
|
अल्पगन्धयोः
alpagandhayoḥ
|
अल्पगन्धानाम्
alpagandhānām
|
Locativo |
अल्पगन्धे
alpagandhe
|
अल्पगन्धयोः
alpagandhayoḥ
|
अल्पगन्धेषु
alpagandheṣu
|