Sanskrit tools

Sanskrit declension


Declension of अल्पप्रभाव alpaprabhāva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पप्रभावम् alpaprabhāvam
अल्पप्रभावे alpaprabhāve
अल्पप्रभावाणि alpaprabhāvāṇi
Vocative अल्पप्रभाव alpaprabhāva
अल्पप्रभावे alpaprabhāve
अल्पप्रभावाणि alpaprabhāvāṇi
Accusative अल्पप्रभावम् alpaprabhāvam
अल्पप्रभावे alpaprabhāve
अल्पप्रभावाणि alpaprabhāvāṇi
Instrumental अल्पप्रभावेण alpaprabhāveṇa
अल्पप्रभावाभ्याम् alpaprabhāvābhyām
अल्पप्रभावैः alpaprabhāvaiḥ
Dative अल्पप्रभावाय alpaprabhāvāya
अल्पप्रभावाभ्याम् alpaprabhāvābhyām
अल्पप्रभावेभ्यः alpaprabhāvebhyaḥ
Ablative अल्पप्रभावात् alpaprabhāvāt
अल्पप्रभावाभ्याम् alpaprabhāvābhyām
अल्पप्रभावेभ्यः alpaprabhāvebhyaḥ
Genitive अल्पप्रभावस्य alpaprabhāvasya
अल्पप्रभावयोः alpaprabhāvayoḥ
अल्पप्रभावाणाम् alpaprabhāvāṇām
Locative अल्पप्रभावे alpaprabhāve
अल्पप्रभावयोः alpaprabhāvayoḥ
अल्पप्रभावेषु alpaprabhāveṣu