| Singular | Dual | Plural |
Nominativo |
अल्पप्रभावम्
alpaprabhāvam
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाणि
alpaprabhāvāṇi
|
Vocativo |
अल्पप्रभाव
alpaprabhāva
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाणि
alpaprabhāvāṇi
|
Acusativo |
अल्पप्रभावम्
alpaprabhāvam
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाणि
alpaprabhāvāṇi
|
Instrumental |
अल्पप्रभावेण
alpaprabhāveṇa
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावैः
alpaprabhāvaiḥ
|
Dativo |
अल्पप्रभावाय
alpaprabhāvāya
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावेभ्यः
alpaprabhāvebhyaḥ
|
Ablativo |
अल्पप्रभावात्
alpaprabhāvāt
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावेभ्यः
alpaprabhāvebhyaḥ
|
Genitivo |
अल्पप्रभावस्य
alpaprabhāvasya
|
अल्पप्रभावयोः
alpaprabhāvayoḥ
|
अल्पप्रभावाणाम्
alpaprabhāvāṇām
|
Locativo |
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावयोः
alpaprabhāvayoḥ
|
अल्पप्रभावेषु
alpaprabhāveṣu
|