Sanskrit tools

Sanskrit declension


Declension of अल्पप्रभावत्व alpaprabhāvatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पप्रभावत्वम् alpaprabhāvatvam
अल्पप्रभावत्वे alpaprabhāvatve
अल्पप्रभावत्वानि alpaprabhāvatvāni
Vocative अल्पप्रभावत्व alpaprabhāvatva
अल्पप्रभावत्वे alpaprabhāvatve
अल्पप्रभावत्वानि alpaprabhāvatvāni
Accusative अल्पप्रभावत्वम् alpaprabhāvatvam
अल्पप्रभावत्वे alpaprabhāvatve
अल्पप्रभावत्वानि alpaprabhāvatvāni
Instrumental अल्पप्रभावत्वेन alpaprabhāvatvena
अल्पप्रभावत्वाभ्याम् alpaprabhāvatvābhyām
अल्पप्रभावत्वैः alpaprabhāvatvaiḥ
Dative अल्पप्रभावत्वाय alpaprabhāvatvāya
अल्पप्रभावत्वाभ्याम् alpaprabhāvatvābhyām
अल्पप्रभावत्वेभ्यः alpaprabhāvatvebhyaḥ
Ablative अल्पप्रभावत्वात् alpaprabhāvatvāt
अल्पप्रभावत्वाभ्याम् alpaprabhāvatvābhyām
अल्पप्रभावत्वेभ्यः alpaprabhāvatvebhyaḥ
Genitive अल्पप्रभावत्वस्य alpaprabhāvatvasya
अल्पप्रभावत्वयोः alpaprabhāvatvayoḥ
अल्पप्रभावत्वानाम् alpaprabhāvatvānām
Locative अल्पप्रभावत्वे alpaprabhāvatve
अल्पप्रभावत्वयोः alpaprabhāvatvayoḥ
अल्पप्रभावत्वेषु alpaprabhāvatveṣu