| Singular | Dual | Plural |
Nominative |
अल्पप्रभावत्वम्
alpaprabhāvatvam
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Vocative |
अल्पप्रभावत्व
alpaprabhāvatva
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Accusative |
अल्पप्रभावत्वम्
alpaprabhāvatvam
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Instrumental |
अल्पप्रभावत्वेन
alpaprabhāvatvena
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वैः
alpaprabhāvatvaiḥ
|
Dative |
अल्पप्रभावत्वाय
alpaprabhāvatvāya
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वेभ्यः
alpaprabhāvatvebhyaḥ
|
Ablative |
अल्पप्रभावत्वात्
alpaprabhāvatvāt
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वेभ्यः
alpaprabhāvatvebhyaḥ
|
Genitive |
अल्पप्रभावत्वस्य
alpaprabhāvatvasya
|
अल्पप्रभावत्वयोः
alpaprabhāvatvayoḥ
|
अल्पप्रभावत्वानाम्
alpaprabhāvatvānām
|
Locative |
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वयोः
alpaprabhāvatvayoḥ
|
अल्पप्रभावत्वेषु
alpaprabhāvatveṣu
|