| Singular | Dual | Plural |
Nominativo |
अल्पप्रभावत्वम्
alpaprabhāvatvam
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Vocativo |
अल्पप्रभावत्व
alpaprabhāvatva
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Acusativo |
अल्पप्रभावत्वम्
alpaprabhāvatvam
|
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वानि
alpaprabhāvatvāni
|
Instrumental |
अल्पप्रभावत्वेन
alpaprabhāvatvena
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वैः
alpaprabhāvatvaiḥ
|
Dativo |
अल्पप्रभावत्वाय
alpaprabhāvatvāya
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वेभ्यः
alpaprabhāvatvebhyaḥ
|
Ablativo |
अल्पप्रभावत्वात्
alpaprabhāvatvāt
|
अल्पप्रभावत्वाभ्याम्
alpaprabhāvatvābhyām
|
अल्पप्रभावत्वेभ्यः
alpaprabhāvatvebhyaḥ
|
Genitivo |
अल्पप्रभावत्वस्य
alpaprabhāvatvasya
|
अल्पप्रभावत्वयोः
alpaprabhāvatvayoḥ
|
अल्पप्रभावत्वानाम्
alpaprabhāvatvānām
|
Locativo |
अल्पप्रभावत्वे
alpaprabhāvatve
|
अल्पप्रभावत्वयोः
alpaprabhāvatvayoḥ
|
अल्पप्रभावत्वेषु
alpaprabhāvatveṣu
|