Sanskrit tools

Sanskrit declension


Declension of अल्पभाग्या alpabhāgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पभाग्या alpabhāgyā
अल्पभाग्ये alpabhāgye
अल्पभाग्याः alpabhāgyāḥ
Vocative अल्पभाग्ये alpabhāgye
अल्पभाग्ये alpabhāgye
अल्पभाग्याः alpabhāgyāḥ
Accusative अल्पभाग्याम् alpabhāgyām
अल्पभाग्ये alpabhāgye
अल्पभाग्याः alpabhāgyāḥ
Instrumental अल्पभाग्यया alpabhāgyayā
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्याभिः alpabhāgyābhiḥ
Dative अल्पभाग्यायै alpabhāgyāyai
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्याभ्यः alpabhāgyābhyaḥ
Ablative अल्पभाग्यायाः alpabhāgyāyāḥ
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्याभ्यः alpabhāgyābhyaḥ
Genitive अल्पभाग्यायाः alpabhāgyāyāḥ
अल्पभाग्ययोः alpabhāgyayoḥ
अल्पभाग्यानाम् alpabhāgyānām
Locative अल्पभाग्यायाम् alpabhāgyāyām
अल्पभाग्ययोः alpabhāgyayoḥ
अल्पभाग्यासु alpabhāgyāsu