| Singular | Dual | Plural |
Nominativo |
अल्पभाग्या
alpabhāgyā
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्याः
alpabhāgyāḥ
|
Vocativo |
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्याः
alpabhāgyāḥ
|
Acusativo |
अल्पभाग्याम्
alpabhāgyām
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्याः
alpabhāgyāḥ
|
Instrumental |
अल्पभाग्यया
alpabhāgyayā
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्याभिः
alpabhāgyābhiḥ
|
Dativo |
अल्पभाग्यायै
alpabhāgyāyai
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्याभ्यः
alpabhāgyābhyaḥ
|
Ablativo |
अल्पभाग्यायाः
alpabhāgyāyāḥ
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्याभ्यः
alpabhāgyābhyaḥ
|
Genitivo |
अल्पभाग्यायाः
alpabhāgyāyāḥ
|
अल्पभाग्ययोः
alpabhāgyayoḥ
|
अल्पभाग्यानाम्
alpabhāgyānām
|
Locativo |
अल्पभाग्यायाम्
alpabhāgyāyām
|
अल्पभाग्ययोः
alpabhāgyayoḥ
|
अल्पभाग्यासु
alpabhāgyāsu
|