Singular | Dual | Plural | |
Nominative |
अल्पाकाङ्क्षि
alpākāṅkṣi |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Vocative |
अल्पाकाङ्क्षि
alpākāṅkṣi अल्पाकाङ्क्षिन् alpākāṅkṣin |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Accusative |
अल्पाकाङ्क्षि
alpākāṅkṣi |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Instrumental |
अल्पाकाङ्क्षिणा
alpākāṅkṣiṇā |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभिः
alpākāṅkṣibhiḥ |
Dative |
अल्पाकाङ्क्षिणे
alpākāṅkṣiṇe |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ |
Ablative |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ |
Genitive |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ |
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ |
अल्पाकाङ्क्षिणम्
alpākāṅkṣiṇam |
Locative |
अल्पाकाङ्क्षिणि
alpākāṅkṣiṇi |
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ |
अल्पाकाङ्क्षिषु
alpākāṅkṣiṣu |