Singular | Dual | Plural | |
Nominativo |
अल्पाकाङ्क्षि
alpākāṅkṣi |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Vocativo |
अल्पाकाङ्क्षि
alpākāṅkṣi अल्पाकाङ्क्षिन् alpākāṅkṣin |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Acusativo |
अल्पाकाङ्क्षि
alpākāṅkṣi |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī |
अल्पाकाङ्क्षीणि
alpākāṅkṣīṇi |
Instrumental |
अल्पाकाङ्क्षिणा
alpākāṅkṣiṇā |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभिः
alpākāṅkṣibhiḥ |
Dativo |
अल्पाकाङ्क्षिणे
alpākāṅkṣiṇe |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ |
Ablativo |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ |
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām |
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ |
Genitivo |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ |
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ |
अल्पाकाङ्क्षिणम्
alpākāṅkṣiṇam |
Locativo |
अल्पाकाङ्क्षिणि
alpākāṅkṣiṇi |
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ |
अल्पाकाङ्क्षिषु
alpākāṅkṣiṣu |