Sanskrit tools

Sanskrit declension


Declension of शुभेक्षणा śubhekṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभेक्षणा śubhekṣaṇā
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Vocative शुभेक्षणे śubhekṣaṇe
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Accusative शुभेक्षणाम् śubhekṣaṇām
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Instrumental शुभेक्षणया śubhekṣaṇayā
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभिः śubhekṣaṇābhiḥ
Dative शुभेक्षणायै śubhekṣaṇāyai
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभ्यः śubhekṣaṇābhyaḥ
Ablative शुभेक्षणायाः śubhekṣaṇāyāḥ
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभ्यः śubhekṣaṇābhyaḥ
Genitive शुभेक्षणायाः śubhekṣaṇāyāḥ
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणानाम् śubhekṣaṇānām
Locative शुभेक्षणायाम् śubhekṣaṇāyām
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणासु śubhekṣaṇāsu