| Singular | Dual | Plural |
Nominative |
शुभेक्षणा
śubhekṣaṇā
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Vocative |
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Accusative |
शुभेक्षणाम्
śubhekṣaṇām
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Instrumental |
शुभेक्षणया
śubhekṣaṇayā
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभिः
śubhekṣaṇābhiḥ
|
Dative |
शुभेक्षणायै
śubhekṣaṇāyai
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभ्यः
śubhekṣaṇābhyaḥ
|
Ablative |
शुभेक्षणायाः
śubhekṣaṇāyāḥ
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभ्यः
śubhekṣaṇābhyaḥ
|
Genitive |
शुभेक्षणायाः
śubhekṣaṇāyāḥ
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणानाम्
śubhekṣaṇānām
|
Locative |
शुभेक्षणायाम्
śubhekṣaṇāyām
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणासु
śubhekṣaṇāsu
|