Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुभेक्षणा śubhekṣaṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभेक्षणा śubhekṣaṇā
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Vocativo शुभेक्षणे śubhekṣaṇe
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Acusativo शुभेक्षणाम् śubhekṣaṇām
शुभेक्षणे śubhekṣaṇe
शुभेक्षणाः śubhekṣaṇāḥ
Instrumental शुभेक्षणया śubhekṣaṇayā
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभिः śubhekṣaṇābhiḥ
Dativo शुभेक्षणायै śubhekṣaṇāyai
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभ्यः śubhekṣaṇābhyaḥ
Ablativo शुभेक्षणायाः śubhekṣaṇāyāḥ
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणाभ्यः śubhekṣaṇābhyaḥ
Genitivo शुभेक्षणायाः śubhekṣaṇāyāḥ
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणानाम् śubhekṣaṇānām
Locativo शुभेक्षणायाम् śubhekṣaṇāyām
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणासु śubhekṣaṇāsu