| Singular | Dual | Plural |
Nominativo |
शुभेक्षणा
śubhekṣaṇā
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Vocativo |
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Acusativo |
शुभेक्षणाम्
śubhekṣaṇām
|
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Instrumental |
शुभेक्षणया
śubhekṣaṇayā
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभिः
śubhekṣaṇābhiḥ
|
Dativo |
शुभेक्षणायै
śubhekṣaṇāyai
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभ्यः
śubhekṣaṇābhyaḥ
|
Ablativo |
शुभेक्षणायाः
śubhekṣaṇāyāḥ
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणाभ्यः
śubhekṣaṇābhyaḥ
|
Genitivo |
शुभेक्षणायाः
śubhekṣaṇāyāḥ
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणानाम्
śubhekṣaṇānām
|
Locativo |
शुभेक्षणायाम्
śubhekṣaṇāyām
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणासु
śubhekṣaṇāsu
|