Sanskrit tools

Sanskrit declension


Declension of शुभेतरा śubhetarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभेतरा śubhetarā
शुभेतरे śubhetare
शुभेतराः śubhetarāḥ
Vocative शुभेतरे śubhetare
शुभेतरे śubhetare
शुभेतराः śubhetarāḥ
Accusative शुभेतराम् śubhetarām
शुभेतरे śubhetare
शुभेतराः śubhetarāḥ
Instrumental शुभेतरया śubhetarayā
शुभेतराभ्याम् śubhetarābhyām
शुभेतराभिः śubhetarābhiḥ
Dative शुभेतरायै śubhetarāyai
शुभेतराभ्याम् śubhetarābhyām
शुभेतराभ्यः śubhetarābhyaḥ
Ablative शुभेतरायाः śubhetarāyāḥ
शुभेतराभ्याम् śubhetarābhyām
शुभेतराभ्यः śubhetarābhyaḥ
Genitive शुभेतरायाः śubhetarāyāḥ
शुभेतरयोः śubhetarayoḥ
शुभेतराणाम् śubhetarāṇām
Locative शुभेतरायाम् śubhetarāyām
शुभेतरयोः śubhetarayoḥ
शुभेतरासु śubhetarāsu