| Singular | Dual | Plural |
Nominativo |
शुभेतरा
śubhetarā
|
शुभेतरे
śubhetare
|
शुभेतराः
śubhetarāḥ
|
Vocativo |
शुभेतरे
śubhetare
|
शुभेतरे
śubhetare
|
शुभेतराः
śubhetarāḥ
|
Acusativo |
शुभेतराम्
śubhetarām
|
शुभेतरे
śubhetare
|
शुभेतराः
śubhetarāḥ
|
Instrumental |
शुभेतरया
śubhetarayā
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतराभिः
śubhetarābhiḥ
|
Dativo |
शुभेतरायै
śubhetarāyai
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतराभ्यः
śubhetarābhyaḥ
|
Ablativo |
शुभेतरायाः
śubhetarāyāḥ
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतराभ्यः
śubhetarābhyaḥ
|
Genitivo |
शुभेतरायाः
śubhetarāyāḥ
|
शुभेतरयोः
śubhetarayoḥ
|
शुभेतराणाम्
śubhetarāṇām
|
Locativo |
शुभेतरायाम्
śubhetarāyām
|
शुभेतरयोः
śubhetarayoḥ
|
शुभेतरासु
śubhetarāsu
|