| Singular | Dual | Plural |
Nominative |
शुभैकदृक्
śubhaikadṛk
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Vocative |
शुभैकदृक्
śubhaikadṛk
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Accusative |
शुभैकदृशम्
śubhaikadṛśam
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Instrumental |
शुभैकदृशा
śubhaikadṛśā
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भिः
śubhaikadṛgbhiḥ
|
Dative |
शुभैकदृशे
śubhaikadṛśe
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भ्यः
śubhaikadṛgbhyaḥ
|
Ablative |
शुभैकदृशः
śubhaikadṛśaḥ
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भ्यः
śubhaikadṛgbhyaḥ
|
Genitive |
शुभैकदृशः
śubhaikadṛśaḥ
|
शुभैकदृशोः
śubhaikadṛśoḥ
|
शुभैकदृशाम्
śubhaikadṛśām
|
Locative |
शुभैकदृशि
śubhaikadṛśi
|
शुभैकदृशोः
śubhaikadṛśoḥ
|
शुभैकदृक्षु
śubhaikadṛkṣu
|