| Singular | Dual | Plural |
Nominativo |
शुभैकदृक्
śubhaikadṛk
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Vocativo |
शुभैकदृक्
śubhaikadṛk
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Acusativo |
शुभैकदृशम्
śubhaikadṛśam
|
शुभैकदृशौ
śubhaikadṛśau
|
शुभैकदृशः
śubhaikadṛśaḥ
|
Instrumental |
शुभैकदृशा
śubhaikadṛśā
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भिः
śubhaikadṛgbhiḥ
|
Dativo |
शुभैकदृशे
śubhaikadṛśe
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भ्यः
śubhaikadṛgbhyaḥ
|
Ablativo |
शुभैकदृशः
śubhaikadṛśaḥ
|
शुभैकदृग्भ्याम्
śubhaikadṛgbhyām
|
शुभैकदृग्भ्यः
śubhaikadṛgbhyaḥ
|
Genitivo |
शुभैकदृशः
śubhaikadṛśaḥ
|
शुभैकदृशोः
śubhaikadṛśoḥ
|
शुभैकदृशाम्
śubhaikadṛśām
|
Locativo |
शुभैकदृशि
śubhaikadṛśi
|
शुभैकदृशोः
śubhaikadṛśoḥ
|
शुभैकदृक्षु
śubhaikadṛkṣu
|