Sanskrit tools

Sanskrit declension


Declension of शुभोदय śubhodaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभोदयः śubhodayaḥ
शुभोदयौ śubhodayau
शुभोदयाः śubhodayāḥ
Vocative शुभोदय śubhodaya
शुभोदयौ śubhodayau
शुभोदयाः śubhodayāḥ
Accusative शुभोदयम् śubhodayam
शुभोदयौ śubhodayau
शुभोदयान् śubhodayān
Instrumental शुभोदयेन śubhodayena
शुभोदयाभ्याम् śubhodayābhyām
शुभोदयैः śubhodayaiḥ
Dative शुभोदयाय śubhodayāya
शुभोदयाभ्याम् śubhodayābhyām
शुभोदयेभ्यः śubhodayebhyaḥ
Ablative शुभोदयात् śubhodayāt
शुभोदयाभ्याम् śubhodayābhyām
शुभोदयेभ्यः śubhodayebhyaḥ
Genitive शुभोदयस्य śubhodayasya
शुभोदययोः śubhodayayoḥ
शुभोदयानाम् śubhodayānām
Locative शुभोदये śubhodaye
शुभोदययोः śubhodayayoḥ
शुभोदयेषु śubhodayeṣu