| Singular | Dual | Plural |
Nominativo |
शुभोदयः
śubhodayaḥ
|
शुभोदयौ
śubhodayau
|
शुभोदयाः
śubhodayāḥ
|
Vocativo |
शुभोदय
śubhodaya
|
शुभोदयौ
śubhodayau
|
शुभोदयाः
śubhodayāḥ
|
Acusativo |
शुभोदयम्
śubhodayam
|
शुभोदयौ
śubhodayau
|
शुभोदयान्
śubhodayān
|
Instrumental |
शुभोदयेन
śubhodayena
|
शुभोदयाभ्याम्
śubhodayābhyām
|
शुभोदयैः
śubhodayaiḥ
|
Dativo |
शुभोदयाय
śubhodayāya
|
शुभोदयाभ्याम्
śubhodayābhyām
|
शुभोदयेभ्यः
śubhodayebhyaḥ
|
Ablativo |
शुभोदयात्
śubhodayāt
|
शुभोदयाभ्याम्
śubhodayābhyām
|
शुभोदयेभ्यः
śubhodayebhyaḥ
|
Genitivo |
शुभोदयस्य
śubhodayasya
|
शुभोदययोः
śubhodayayoḥ
|
शुभोदयानाम्
śubhodayānām
|
Locativo |
शुभोदये
śubhodaye
|
शुभोदययोः
śubhodayayoḥ
|
शुभोदयेषु
śubhodayeṣu
|