Sanskrit tools

Sanskrit declension


Declension of शुभोदर्क śubhodarka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभोदर्कः śubhodarkaḥ
शुभोदर्कौ śubhodarkau
शुभोदर्काः śubhodarkāḥ
Vocative शुभोदर्क śubhodarka
शुभोदर्कौ śubhodarkau
शुभोदर्काः śubhodarkāḥ
Accusative शुभोदर्कम् śubhodarkam
शुभोदर्कौ śubhodarkau
शुभोदर्कान् śubhodarkān
Instrumental शुभोदर्केण śubhodarkeṇa
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्कैः śubhodarkaiḥ
Dative शुभोदर्काय śubhodarkāya
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्केभ्यः śubhodarkebhyaḥ
Ablative शुभोदर्कात् śubhodarkāt
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्केभ्यः śubhodarkebhyaḥ
Genitive शुभोदर्कस्य śubhodarkasya
शुभोदर्कयोः śubhodarkayoḥ
शुभोदर्काणाम् śubhodarkāṇām
Locative शुभोदर्के śubhodarke
शुभोदर्कयोः śubhodarkayoḥ
शुभोदर्केषु śubhodarkeṣu