| Singular | Dual | Plural |
Nominativo |
शुभोदर्कः
śubhodarkaḥ
|
शुभोदर्कौ
śubhodarkau
|
शुभोदर्काः
śubhodarkāḥ
|
Vocativo |
शुभोदर्क
śubhodarka
|
शुभोदर्कौ
śubhodarkau
|
शुभोदर्काः
śubhodarkāḥ
|
Acusativo |
शुभोदर्कम्
śubhodarkam
|
शुभोदर्कौ
śubhodarkau
|
शुभोदर्कान्
śubhodarkān
|
Instrumental |
शुभोदर्केण
śubhodarkeṇa
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्कैः
śubhodarkaiḥ
|
Dativo |
शुभोदर्काय
śubhodarkāya
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्केभ्यः
śubhodarkebhyaḥ
|
Ablativo |
शुभोदर्कात्
śubhodarkāt
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्केभ्यः
śubhodarkebhyaḥ
|
Genitivo |
शुभोदर्कस्य
śubhodarkasya
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्काणाम्
śubhodarkāṇām
|
Locativo |
शुभोदर्के
śubhodarke
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्केषु
śubhodarkeṣu
|