Sanskrit tools

Sanskrit declension


Declension of शुभोदर्का śubhodarkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभोदर्का śubhodarkā
शुभोदर्के śubhodarke
शुभोदर्काः śubhodarkāḥ
Vocative शुभोदर्के śubhodarke
शुभोदर्के śubhodarke
शुभोदर्काः śubhodarkāḥ
Accusative शुभोदर्काम् śubhodarkām
शुभोदर्के śubhodarke
शुभोदर्काः śubhodarkāḥ
Instrumental शुभोदर्कया śubhodarkayā
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्काभिः śubhodarkābhiḥ
Dative शुभोदर्कायै śubhodarkāyai
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्काभ्यः śubhodarkābhyaḥ
Ablative शुभोदर्कायाः śubhodarkāyāḥ
शुभोदर्काभ्याम् śubhodarkābhyām
शुभोदर्काभ्यः śubhodarkābhyaḥ
Genitive शुभोदर्कायाः śubhodarkāyāḥ
शुभोदर्कयोः śubhodarkayoḥ
शुभोदर्काणाम् śubhodarkāṇām
Locative शुभोदर्कायाम् śubhodarkāyām
शुभोदर्कयोः śubhodarkayoḥ
शुभोदर्कासु śubhodarkāsu