| Singular | Dual | Plural |
Nominativo |
शुभोदर्का
śubhodarkā
|
शुभोदर्के
śubhodarke
|
शुभोदर्काः
śubhodarkāḥ
|
Vocativo |
शुभोदर्के
śubhodarke
|
शुभोदर्के
śubhodarke
|
शुभोदर्काः
śubhodarkāḥ
|
Acusativo |
शुभोदर्काम्
śubhodarkām
|
शुभोदर्के
śubhodarke
|
शुभोदर्काः
śubhodarkāḥ
|
Instrumental |
शुभोदर्कया
śubhodarkayā
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्काभिः
śubhodarkābhiḥ
|
Dativo |
शुभोदर्कायै
śubhodarkāyai
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्काभ्यः
śubhodarkābhyaḥ
|
Ablativo |
शुभोदर्कायाः
śubhodarkāyāḥ
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्काभ्यः
śubhodarkābhyaḥ
|
Genitivo |
शुभोदर्कायाः
śubhodarkāyāḥ
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्काणाम्
śubhodarkāṇām
|
Locativo |
शुभोदर्कायाम्
śubhodarkāyām
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्कासु
śubhodarkāsu
|