Sanskrit tools

Sanskrit declension


Declension of शुभंयावन् śubhaṁyāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative शुभंयावा śubhaṁyāvā
शुभंयावानौ śubhaṁyāvānau
शुभंयावानः śubhaṁyāvānaḥ
Vocative शुभंयावन् śubhaṁyāvan
शुभंयावानौ śubhaṁyāvānau
शुभंयावानः śubhaṁyāvānaḥ
Accusative शुभंयावानम् śubhaṁyāvānam
शुभंयावानौ śubhaṁyāvānau
शुभंयाव्नः śubhaṁyāvnaḥ
Instrumental शुभंयाव्ना śubhaṁyāvnā
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभिः śubhaṁyāvabhiḥ
Dative शुभंयाव्ने śubhaṁyāvne
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Ablative शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Genitive शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयाव्नाम् śubhaṁyāvnām
Locative शुभंयाव्नि śubhaṁyāvni
शुभंयावनि śubhaṁyāvani
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयावसु śubhaṁyāvasu