Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभंयावन् śubhaṁyāvan, m.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo शुभंयावा śubhaṁyāvā
शुभंयावानौ śubhaṁyāvānau
शुभंयावानः śubhaṁyāvānaḥ
Vocativo शुभंयावन् śubhaṁyāvan
शुभंयावानौ śubhaṁyāvānau
शुभंयावानः śubhaṁyāvānaḥ
Acusativo शुभंयावानम् śubhaṁyāvānam
शुभंयावानौ śubhaṁyāvānau
शुभंयाव्नः śubhaṁyāvnaḥ
Instrumental शुभंयाव्ना śubhaṁyāvnā
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभिः śubhaṁyāvabhiḥ
Dativo शुभंयाव्ने śubhaṁyāvne
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Ablativo शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Genitivo शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयाव्नाम् śubhaṁyāvnām
Locativo शुभंयाव्नि śubhaṁyāvni
शुभंयावनि śubhaṁyāvani
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयावसु śubhaṁyāvasu