Singular | Dual | Plural | |
Nominative |
शुभंयाव
śubhaṁyāva |
शुभंयाव्नी
śubhaṁyāvnī शुभंयावनी śubhaṁyāvanī |
शुभंयावानि
śubhaṁyāvāni |
Vocative |
शुभंयाव
śubhaṁyāva शुभंयावन् śubhaṁyāvan |
शुभंयाव्नी
śubhaṁyāvnī शुभंयावनी śubhaṁyāvanī |
शुभंयावानि
śubhaṁyāvāni |
Accusative |
शुभंयाव
śubhaṁyāva |
शुभंयाव्नी
śubhaṁyāvnī शुभंयावनी śubhaṁyāvanī |
शुभंयावानि
śubhaṁyāvāni |
Instrumental |
शुभंयाव्ना
śubhaṁyāvnā |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभिः
śubhaṁyāvabhiḥ |
Dative |
शुभंयाव्ने
śubhaṁyāvne |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभ्यः
śubhaṁyāvabhyaḥ |
Ablative |
शुभंयाव्नः
śubhaṁyāvnaḥ |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभ्यः
śubhaṁyāvabhyaḥ |
Genitive |
शुभंयाव्नः
śubhaṁyāvnaḥ |
शुभंयाव्नोः
śubhaṁyāvnoḥ |
शुभंयाव्नाम्
śubhaṁyāvnām |
Locative |
शुभंयाव्नि
śubhaṁyāvni शुभंयावनि śubhaṁyāvani |
शुभंयाव्नोः
śubhaṁyāvnoḥ |
शुभंयावसु
śubhaṁyāvasu |