Sanskrit tools

Sanskrit declension


Declension of शुभंयावन् śubhaṁyāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative शुभंयाव śubhaṁyāva
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Vocative शुभंयाव śubhaṁyāva
शुभंयावन् śubhaṁyāvan
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Accusative शुभंयाव śubhaṁyāva
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Instrumental शुभंयाव्ना śubhaṁyāvnā
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभिः śubhaṁyāvabhiḥ
Dative शुभंयाव्ने śubhaṁyāvne
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Ablative शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Genitive शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयाव्नाम् śubhaṁyāvnām
Locative शुभंयाव्नि śubhaṁyāvni
शुभंयावनि śubhaṁyāvani
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयावसु śubhaṁyāvasu