Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुभंयावन् śubhaṁyāvan, n.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo शुभंयाव śubhaṁyāva
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Vocativo शुभंयाव śubhaṁyāva
शुभंयावन् śubhaṁyāvan
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Acusativo शुभंयाव śubhaṁyāva
शुभंयाव्नी śubhaṁyāvnī
शुभंयावनी śubhaṁyāvanī
शुभंयावानि śubhaṁyāvāni
Instrumental शुभंयाव्ना śubhaṁyāvnā
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभिः śubhaṁyāvabhiḥ
Dativo शुभंयाव्ने śubhaṁyāvne
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Ablativo शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयावभ्याम् śubhaṁyāvabhyām
शुभंयावभ्यः śubhaṁyāvabhyaḥ
Genitivo शुभंयाव्नः śubhaṁyāvnaḥ
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयाव्नाम् śubhaṁyāvnām
Locativo शुभंयाव्नि śubhaṁyāvni
शुभंयावनि śubhaṁyāvani
शुभंयाव्नोः śubhaṁyāvnoḥ
शुभंयावसु śubhaṁyāvasu