Sanskrit tools

Sanskrit declension


Declension of शुभंयु śubhaṁyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयु śubhaṁyu
शुभंयुनी śubhaṁyunī
शुभंयूनि śubhaṁyūni
Vocative शुभंयो śubhaṁyo
शुभंयु śubhaṁyu
शुभंयुनी śubhaṁyunī
शुभंयूनि śubhaṁyūni
Accusative शुभंयु śubhaṁyu
शुभंयुनी śubhaṁyunī
शुभंयूनि śubhaṁyūni
Instrumental शुभंयुना śubhaṁyunā
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभिः śubhaṁyubhiḥ
Dative शुभंयुने śubhaṁyune
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभ्यः śubhaṁyubhyaḥ
Ablative शुभंयुनः śubhaṁyunaḥ
शुभंयुभ्याम् śubhaṁyubhyām
शुभंयुभ्यः śubhaṁyubhyaḥ
Genitive शुभंयुनः śubhaṁyunaḥ
शुभंयुनोः śubhaṁyunoḥ
शुभंयूनाम् śubhaṁyūnām
Locative शुभंयुनि śubhaṁyuni
शुभंयुनोः śubhaṁyunoḥ
शुभंयुषु śubhaṁyuṣu