Singular | Dual | Plural | |
Nominativo |
शुभंयु
śubhaṁyu |
शुभंयुनी
śubhaṁyunī |
शुभंयूनि
śubhaṁyūni |
Vocativo |
शुभंयो
śubhaṁyo शुभंयु śubhaṁyu |
शुभंयुनी
śubhaṁyunī |
शुभंयूनि
śubhaṁyūni |
Acusativo |
शुभंयु
śubhaṁyu |
शुभंयुनी
śubhaṁyunī |
शुभंयूनि
śubhaṁyūni |
Instrumental |
शुभंयुना
śubhaṁyunā |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभिः
śubhaṁyubhiḥ |
Dativo |
शुभंयुने
śubhaṁyune |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभ्यः
śubhaṁyubhyaḥ |
Ablativo |
शुभंयुनः
śubhaṁyunaḥ |
शुभंयुभ्याम्
śubhaṁyubhyām |
शुभंयुभ्यः
śubhaṁyubhyaḥ |
Genitivo |
शुभंयुनः
śubhaṁyunaḥ |
शुभंयुनोः
śubhaṁyunoḥ |
शुभंयूनाम्
śubhaṁyūnām |
Locativo |
शुभंयुनि
śubhaṁyuni |
शुभंयुनोः
śubhaṁyunoḥ |
शुभंयुषु
śubhaṁyuṣu |