Sanskrit tools

Sanskrit declension


Declension of शुभक śubhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभकः śubhakaḥ
शुभकौ śubhakau
शुभकाः śubhakāḥ
Vocative शुभक śubhaka
शुभकौ śubhakau
शुभकाः śubhakāḥ
Accusative शुभकम् śubhakam
शुभकौ śubhakau
शुभकान् śubhakān
Instrumental शुभकेन śubhakena
शुभकाभ्याम् śubhakābhyām
शुभकैः śubhakaiḥ
Dative शुभकाय śubhakāya
शुभकाभ्याम् śubhakābhyām
शुभकेभ्यः śubhakebhyaḥ
Ablative शुभकात् śubhakāt
शुभकाभ्याम् śubhakābhyām
शुभकेभ्यः śubhakebhyaḥ
Genitive शुभकस्य śubhakasya
शुभकयोः śubhakayoḥ
शुभकानाम् śubhakānām
Locative शुभके śubhake
शुभकयोः śubhakayoḥ
शुभकेषु śubhakeṣu