Singular | Dual | Plural | |
Nominative |
शुभकः
śubhakaḥ |
शुभकौ
śubhakau |
शुभकाः
śubhakāḥ |
Vocative |
शुभक
śubhaka |
शुभकौ
śubhakau |
शुभकाः
śubhakāḥ |
Accusative |
शुभकम्
śubhakam |
शुभकौ
śubhakau |
शुभकान्
śubhakān |
Instrumental |
शुभकेन
śubhakena |
शुभकाभ्याम्
śubhakābhyām |
शुभकैः
śubhakaiḥ |
Dative |
शुभकाय
śubhakāya |
शुभकाभ्याम्
śubhakābhyām |
शुभकेभ्यः
śubhakebhyaḥ |
Ablative |
शुभकात्
śubhakāt |
शुभकाभ्याम्
śubhakābhyām |
शुभकेभ्यः
śubhakebhyaḥ |
Genitive |
शुभकस्य
śubhakasya |
शुभकयोः
śubhakayoḥ |
शुभकानाम्
śubhakānām |
Locative |
शुभके
śubhake |
शुभकयोः
śubhakayoḥ |
शुभकेषु
śubhakeṣu |