Singular | Dual | Plural | |
Nominativo |
शुभकः
śubhakaḥ |
शुभकौ
śubhakau |
शुभकाः
śubhakāḥ |
Vocativo |
शुभक
śubhaka |
शुभकौ
śubhakau |
शुभकाः
śubhakāḥ |
Acusativo |
शुभकम्
śubhakam |
शुभकौ
śubhakau |
शुभकान्
śubhakān |
Instrumental |
शुभकेन
śubhakena |
शुभकाभ्याम्
śubhakābhyām |
शुभकैः
śubhakaiḥ |
Dativo |
शुभकाय
śubhakāya |
शुभकाभ्याम्
śubhakābhyām |
शुभकेभ्यः
śubhakebhyaḥ |
Ablativo |
शुभकात्
śubhakāt |
शुभकाभ्याम्
śubhakābhyām |
शुभकेभ्यः
śubhakebhyaḥ |
Genitivo |
शुभकस्य
śubhakasya |
शुभकयोः
śubhakayoḥ |
शुभकानाम्
śubhakānām |
Locativo |
शुभके
śubhake |
शुभकयोः
śubhakayoḥ |
शुभकेषु
śubhakeṣu |