Sanskrit tools

Sanskrit declension


Declension of शुभाना śubhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभाना śubhānā
शुभाने śubhāne
शुभानाः śubhānāḥ
Vocative शुभाने śubhāne
शुभाने śubhāne
शुभानाः śubhānāḥ
Accusative शुभानाम् śubhānām
शुभाने śubhāne
शुभानाः śubhānāḥ
Instrumental शुभानया śubhānayā
शुभानाभ्याम् śubhānābhyām
शुभानाभिः śubhānābhiḥ
Dative शुभानायै śubhānāyai
शुभानाभ्याम् śubhānābhyām
शुभानाभ्यः śubhānābhyaḥ
Ablative शुभानायाः śubhānāyāḥ
शुभानाभ्याम् śubhānābhyām
शुभानाभ्यः śubhānābhyaḥ
Genitive शुभानायाः śubhānāyāḥ
शुभानयोः śubhānayoḥ
शुभानानाम् śubhānānām
Locative शुभानायाम् śubhānāyām
शुभानयोः śubhānayoḥ
शुभानासु śubhānāsu