Singular | Dual | Plural | |
Nominativo |
शुभाना
śubhānā |
शुभाने
śubhāne |
शुभानाः
śubhānāḥ |
Vocativo |
शुभाने
śubhāne |
शुभाने
śubhāne |
शुभानाः
śubhānāḥ |
Acusativo |
शुभानाम्
śubhānām |
शुभाने
śubhāne |
शुभानाः
śubhānāḥ |
Instrumental |
शुभानया
śubhānayā |
शुभानाभ्याम्
śubhānābhyām |
शुभानाभिः
śubhānābhiḥ |
Dativo |
शुभानायै
śubhānāyai |
शुभानाभ्याम्
śubhānābhyām |
शुभानाभ्यः
śubhānābhyaḥ |
Ablativo |
शुभानायाः
śubhānāyāḥ |
शुभानाभ्याम्
śubhānābhyām |
शुभानाभ्यः
śubhānābhyaḥ |
Genitivo |
शुभानायाः
śubhānāyāḥ |
शुभानयोः
śubhānayoḥ |
शुभानानाम्
śubhānānām |
Locativo |
शुभानायाम्
śubhānāyām |
शुभानयोः
śubhānayoḥ |
शुभानासु
śubhānāsu |