Sanskrit tools

Sanskrit declension


Declension of शुभिका śubhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभिका śubhikā
शुभिके śubhike
शुभिकाः śubhikāḥ
Vocative शुभिके śubhike
शुभिके śubhike
शुभिकाः śubhikāḥ
Accusative शुभिकाम् śubhikām
शुभिके śubhike
शुभिकाः śubhikāḥ
Instrumental शुभिकया śubhikayā
शुभिकाभ्याम् śubhikābhyām
शुभिकाभिः śubhikābhiḥ
Dative शुभिकायै śubhikāyai
शुभिकाभ्याम् śubhikābhyām
शुभिकाभ्यः śubhikābhyaḥ
Ablative शुभिकायाः śubhikāyāḥ
शुभिकाभ्याम् śubhikābhyām
शुभिकाभ्यः śubhikābhyaḥ
Genitive शुभिकायाः śubhikāyāḥ
शुभिकयोः śubhikayoḥ
शुभिकानाम् śubhikānām
Locative शुभिकायाम् śubhikāyām
शुभिकयोः śubhikayoḥ
शुभिकासु śubhikāsu