Singular | Dual | Plural | |
Nominative |
शुभिका
śubhikā |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Vocative |
शुभिके
śubhike |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Accusative |
शुभिकाम्
śubhikām |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Instrumental |
शुभिकया
śubhikayā |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभिः
śubhikābhiḥ |
Dative |
शुभिकायै
śubhikāyai |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभ्यः
śubhikābhyaḥ |
Ablative |
शुभिकायाः
śubhikāyāḥ |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभ्यः
śubhikābhyaḥ |
Genitive |
शुभिकायाः
śubhikāyāḥ |
शुभिकयोः
śubhikayoḥ |
शुभिकानाम्
śubhikānām |
Locative |
शुभिकायाम्
śubhikāyām |
शुभिकयोः
śubhikayoḥ |
शुभिकासु
śubhikāsu |