Singular | Dual | Plural | |
Nominativo |
शुभिका
śubhikā |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Vocativo |
शुभिके
śubhike |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Acusativo |
शुभिकाम्
śubhikām |
शुभिके
śubhike |
शुभिकाः
śubhikāḥ |
Instrumental |
शुभिकया
śubhikayā |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभिः
śubhikābhiḥ |
Dativo |
शुभिकायै
śubhikāyai |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभ्यः
śubhikābhyaḥ |
Ablativo |
शुभिकायाः
śubhikāyāḥ |
शुभिकाभ्याम्
śubhikābhyām |
शुभिकाभ्यः
śubhikābhyaḥ |
Genitivo |
शुभिकायाः
śubhikāyāḥ |
शुभिकयोः
śubhikayoḥ |
शुभिकानाम्
śubhikānām |
Locativo |
शुभिकायाम्
śubhikāyām |
शुभिकयोः
śubhikayoḥ |
शुभिकासु
śubhikāsu |