Sanskrit tools

Sanskrit declension


Declension of शुभित śubhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभितम् śubhitam
शुभिते śubhite
शुभितानि śubhitāni
Vocative शुभित śubhita
शुभिते śubhite
शुभितानि śubhitāni
Accusative शुभितम् śubhitam
शुभिते śubhite
शुभितानि śubhitāni
Instrumental शुभितेन śubhitena
शुभिताभ्याम् śubhitābhyām
शुभितैः śubhitaiḥ
Dative शुभिताय śubhitāya
शुभिताभ्याम् śubhitābhyām
शुभितेभ्यः śubhitebhyaḥ
Ablative शुभितात् śubhitāt
शुभिताभ्याम् śubhitābhyām
शुभितेभ्यः śubhitebhyaḥ
Genitive शुभितस्य śubhitasya
शुभितयोः śubhitayoḥ
शुभितानाम् śubhitānām
Locative शुभिते śubhite
शुभितयोः śubhitayoḥ
शुभितेषु śubhiteṣu