Singular | Dual | Plural | |
Nominativo |
शुभितम्
śubhitam |
शुभिते
śubhite |
शुभितानि
śubhitāni |
Vocativo |
शुभित
śubhita |
शुभिते
śubhite |
शुभितानि
śubhitāni |
Acusativo |
शुभितम्
śubhitam |
शुभिते
śubhite |
शुभितानि
śubhitāni |
Instrumental |
शुभितेन
śubhitena |
शुभिताभ्याम्
śubhitābhyām |
शुभितैः
śubhitaiḥ |
Dativo |
शुभिताय
śubhitāya |
शुभिताभ्याम्
śubhitābhyām |
शुभितेभ्यः
śubhitebhyaḥ |
Ablativo |
शुभितात्
śubhitāt |
शुभिताभ्याम्
śubhitābhyām |
शुभितेभ्यः
śubhitebhyaḥ |
Genitivo |
शुभितस्य
śubhitasya |
शुभितयोः
śubhitayoḥ |
शुभितानाम्
śubhitānām |
Locativo |
शुभिते
śubhite |
शुभितयोः
śubhitayoḥ |
शुभितेषु
śubhiteṣu |