Singular | Dual | Plural | |
Nominative |
शुभ्रखादि
śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Vocative |
शुभ्रखादे
śubhrakhāde शुभ्रखादि śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Accusative |
शुभ्रखादि
śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Instrumental |
शुभ्रखादिना
śubhrakhādinā |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभिः
śubhrakhādibhiḥ |
Dative |
शुभ्रखादिने
śubhrakhādine |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Ablative |
शुभ्रखादिनः
śubhrakhādinaḥ |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Genitive |
शुभ्रखादिनः
śubhrakhādinaḥ |
शुभ्रखादिनोः
śubhrakhādinoḥ |
शुभ्रखादीनाम्
śubhrakhādīnām |
Locative |
शुभ्रखादिनि
śubhrakhādini |
शुभ्रखादिनोः
śubhrakhādinoḥ |
शुभ्रखादिषु
śubhrakhādiṣu |