Singular | Dual | Plural | |
Nominativo |
शुभ्रखादि
śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Vocativo |
शुभ्रखादे
śubhrakhāde शुभ्रखादि śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Acusativo |
शुभ्रखादि
śubhrakhādi |
शुभ्रखादिनी
śubhrakhādinī |
शुभ्रखादीनि
śubhrakhādīni |
Instrumental |
शुभ्रखादिना
śubhrakhādinā |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभिः
śubhrakhādibhiḥ |
Dativo |
शुभ्रखादिने
śubhrakhādine |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Ablativo |
शुभ्रखादिनः
śubhrakhādinaḥ |
शुभ्रखादिभ्याम्
śubhrakhādibhyām |
शुभ्रखादिभ्यः
śubhrakhādibhyaḥ |
Genitivo |
शुभ्रखादिनः
śubhrakhādinaḥ |
शुभ्रखादिनोः
śubhrakhādinoḥ |
शुभ्रखादीनाम्
śubhrakhādīnām |
Locativo |
शुभ्रखादिनि
śubhrakhādini |
शुभ्रखादिनोः
śubhrakhādinoḥ |
शुभ्रखादिषु
śubhrakhādiṣu |