Sanskrit tools

Sanskrit declension


Declension of शुभ्रता śubhratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रता śubhratā
शुभ्रते śubhrate
शुभ्रताः śubhratāḥ
Vocative शुभ्रते śubhrate
शुभ्रते śubhrate
शुभ्रताः śubhratāḥ
Accusative शुभ्रताम् śubhratām
शुभ्रते śubhrate
शुभ्रताः śubhratāḥ
Instrumental शुभ्रतया śubhratayā
शुभ्रताभ्याम् śubhratābhyām
शुभ्रताभिः śubhratābhiḥ
Dative शुभ्रतायै śubhratāyai
शुभ्रताभ्याम् śubhratābhyām
शुभ्रताभ्यः śubhratābhyaḥ
Ablative शुभ्रतायाः śubhratāyāḥ
शुभ्रताभ्याम् śubhratābhyām
शुभ्रताभ्यः śubhratābhyaḥ
Genitive शुभ्रतायाः śubhratāyāḥ
शुभ्रतयोः śubhratayoḥ
शुभ्रतानाम् śubhratānām
Locative शुभ्रतायाम् śubhratāyām
शुभ्रतयोः śubhratayoḥ
शुभ्रतासु śubhratāsu