Singular | Dual | Plural | |
Nominative |
शुभ्रता
śubhratā |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Vocative |
शुभ्रते
śubhrate |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Accusative |
शुभ्रताम्
śubhratām |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Instrumental |
शुभ्रतया
śubhratayā |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभिः
śubhratābhiḥ |
Dative |
शुभ्रतायै
śubhratāyai |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभ्यः
śubhratābhyaḥ |
Ablative |
शुभ्रतायाः
śubhratāyāḥ |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभ्यः
śubhratābhyaḥ |
Genitive |
शुभ्रतायाः
śubhratāyāḥ |
शुभ्रतयोः
śubhratayoḥ |
शुभ्रतानाम्
śubhratānām |
Locative |
शुभ्रतायाम्
śubhratāyām |
शुभ्रतयोः
śubhratayoḥ |
शुभ्रतासु
śubhratāsu |