Singular | Dual | Plural | |
Nominativo |
शुभ्रता
śubhratā |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Vocativo |
शुभ्रते
śubhrate |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Acusativo |
शुभ्रताम्
śubhratām |
शुभ्रते
śubhrate |
शुभ्रताः
śubhratāḥ |
Instrumental |
शुभ्रतया
śubhratayā |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभिः
śubhratābhiḥ |
Dativo |
शुभ्रतायै
śubhratāyai |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभ्यः
śubhratābhyaḥ |
Ablativo |
शुभ्रतायाः
śubhratāyāḥ |
शुभ्रताभ्याम्
śubhratābhyām |
शुभ्रताभ्यः
śubhratābhyaḥ |
Genitivo |
शुभ्रतायाः
śubhratāyāḥ |
शुभ्रतयोः
śubhratayoḥ |
शुभ्रतानाम्
śubhratānām |
Locativo |
शुभ्रतायाम्
śubhratāyām |
शुभ्रतयोः
śubhratayoḥ |
शुभ्रतासु
śubhratāsu |