| Singular | Dual | Plural |
Nominative |
शुभ्रदती
śubhradatī
|
शुभ्रदत्यौ
śubhradatyau
|
शुभ्रदत्यः
śubhradatyaḥ
|
Vocative |
शुभ्रदति
śubhradati
|
शुभ्रदत्यौ
śubhradatyau
|
शुभ्रदत्यः
śubhradatyaḥ
|
Accusative |
शुभ्रदतीम्
śubhradatīm
|
शुभ्रदत्यौ
śubhradatyau
|
शुभ्रदतीः
śubhradatīḥ
|
Instrumental |
शुभ्रदत्या
śubhradatyā
|
शुभ्रदतीभ्याम्
śubhradatībhyām
|
शुभ्रदतीभिः
śubhradatībhiḥ
|
Dative |
शुभ्रदत्यै
śubhradatyai
|
शुभ्रदतीभ्याम्
śubhradatībhyām
|
शुभ्रदतीभ्यः
śubhradatībhyaḥ
|
Ablative |
शुभ्रदत्याः
śubhradatyāḥ
|
शुभ्रदतीभ्याम्
śubhradatībhyām
|
शुभ्रदतीभ्यः
śubhradatībhyaḥ
|
Genitive |
शुभ्रदत्याः
śubhradatyāḥ
|
शुभ्रदत्योः
śubhradatyoḥ
|
शुभ्रदतीनाम्
śubhradatīnām
|
Locative |
शुभ्रदत्याम्
śubhradatyām
|
शुभ्रदत्योः
śubhradatyoḥ
|
शुभ्रदतीषु
śubhradatīṣu
|