Sanskrit tools

Sanskrit declension


Declension of शुभ्रदती śubhradatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative शुभ्रदती śubhradatī
शुभ्रदत्यौ śubhradatyau
शुभ्रदत्यः śubhradatyaḥ
Vocative शुभ्रदति śubhradati
शुभ्रदत्यौ śubhradatyau
शुभ्रदत्यः śubhradatyaḥ
Accusative शुभ्रदतीम् śubhradatīm
शुभ्रदत्यौ śubhradatyau
शुभ्रदतीः śubhradatīḥ
Instrumental शुभ्रदत्या śubhradatyā
शुभ्रदतीभ्याम् śubhradatībhyām
शुभ्रदतीभिः śubhradatībhiḥ
Dative शुभ्रदत्यै śubhradatyai
शुभ्रदतीभ्याम् śubhradatībhyām
शुभ्रदतीभ्यः śubhradatībhyaḥ
Ablative शुभ्रदत्याः śubhradatyāḥ
शुभ्रदतीभ्याम् śubhradatībhyām
शुभ्रदतीभ्यः śubhradatībhyaḥ
Genitive शुभ्रदत्याः śubhradatyāḥ
शुभ्रदत्योः śubhradatyoḥ
शुभ्रदतीनाम् śubhradatīnām
Locative शुभ्रदत्याम् śubhradatyām
शुभ्रदत्योः śubhradatyoḥ
शुभ्रदतीषु śubhradatīṣu