| Singular | Dual | Plural |
Nominative |
शुभ्रभानुः
śubhrabhānuḥ
|
शुभ्रभानू
śubhrabhānū
|
शुभ्रभानवः
śubhrabhānavaḥ
|
Vocative |
शुभ्रभानो
śubhrabhāno
|
शुभ्रभानू
śubhrabhānū
|
शुभ्रभानवः
śubhrabhānavaḥ
|
Accusative |
शुभ्रभानुम्
śubhrabhānum
|
शुभ्रभानू
śubhrabhānū
|
शुभ्रभानून्
śubhrabhānūn
|
Instrumental |
शुभ्रभानुना
śubhrabhānunā
|
शुभ्रभानुभ्याम्
śubhrabhānubhyām
|
शुभ्रभानुभिः
śubhrabhānubhiḥ
|
Dative |
शुभ्रभानवे
śubhrabhānave
|
शुभ्रभानुभ्याम्
śubhrabhānubhyām
|
शुभ्रभानुभ्यः
śubhrabhānubhyaḥ
|
Ablative |
शुभ्रभानोः
śubhrabhānoḥ
|
शुभ्रभानुभ्याम्
śubhrabhānubhyām
|
शुभ्रभानुभ्यः
śubhrabhānubhyaḥ
|
Genitive |
शुभ्रभानोः
śubhrabhānoḥ
|
शुभ्रभान्वोः
śubhrabhānvoḥ
|
शुभ्रभानूनाम्
śubhrabhānūnām
|
Locative |
शुभ्रभानौ
śubhrabhānau
|
शुभ्रभान्वोः
śubhrabhānvoḥ
|
शुभ्रभानुषु
śubhrabhānuṣu
|