Sanskrit tools

Sanskrit declension


Declension of शुभ्रभानु śubhrabhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रभानुः śubhrabhānuḥ
शुभ्रभानू śubhrabhānū
शुभ्रभानवः śubhrabhānavaḥ
Vocative शुभ्रभानो śubhrabhāno
शुभ्रभानू śubhrabhānū
शुभ्रभानवः śubhrabhānavaḥ
Accusative शुभ्रभानुम् śubhrabhānum
शुभ्रभानू śubhrabhānū
शुभ्रभानून् śubhrabhānūn
Instrumental शुभ्रभानुना śubhrabhānunā
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभिः śubhrabhānubhiḥ
Dative शुभ्रभानवे śubhrabhānave
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभ्यः śubhrabhānubhyaḥ
Ablative शुभ्रभानोः śubhrabhānoḥ
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभ्यः śubhrabhānubhyaḥ
Genitive शुभ्रभानोः śubhrabhānoḥ
शुभ्रभान्वोः śubhrabhānvoḥ
शुभ्रभानूनाम् śubhrabhānūnām
Locative शुभ्रभानौ śubhrabhānau
शुभ्रभान्वोः śubhrabhānvoḥ
शुभ्रभानुषु śubhrabhānuṣu