Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुभ्रभानु śubhrabhānu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभ्रभानुः śubhrabhānuḥ
शुभ्रभानू śubhrabhānū
शुभ्रभानवः śubhrabhānavaḥ
Vocativo शुभ्रभानो śubhrabhāno
शुभ्रभानू śubhrabhānū
शुभ्रभानवः śubhrabhānavaḥ
Acusativo शुभ्रभानुम् śubhrabhānum
शुभ्रभानू śubhrabhānū
शुभ्रभानून् śubhrabhānūn
Instrumental शुभ्रभानुना śubhrabhānunā
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभिः śubhrabhānubhiḥ
Dativo शुभ्रभानवे śubhrabhānave
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभ्यः śubhrabhānubhyaḥ
Ablativo शुभ्रभानोः śubhrabhānoḥ
शुभ्रभानुभ्याम् śubhrabhānubhyām
शुभ्रभानुभ्यः śubhrabhānubhyaḥ
Genitivo शुभ्रभानोः śubhrabhānoḥ
शुभ्रभान्वोः śubhrabhānvoḥ
शुभ्रभानूनाम् śubhrabhānūnām
Locativo शुभ्रभानौ śubhrabhānau
शुभ्रभान्वोः śubhrabhānvoḥ
शुभ्रभानुषु śubhrabhānuṣu