| Singular | Dual | Plural |
Nominative |
शुभ्रयावा
śubhrayāvā
|
शुभ्रयावे
śubhrayāve
|
शुभ्रयावाः
śubhrayāvāḥ
|
Vocative |
शुभ्रयावे
śubhrayāve
|
शुभ्रयावे
śubhrayāve
|
शुभ्रयावाः
śubhrayāvāḥ
|
Accusative |
शुभ्रयावाम्
śubhrayāvām
|
शुभ्रयावे
śubhrayāve
|
शुभ्रयावाः
śubhrayāvāḥ
|
Instrumental |
शुभ्रयावया
śubhrayāvayā
|
शुभ्रयावाभ्याम्
śubhrayāvābhyām
|
शुभ्रयावाभिः
śubhrayāvābhiḥ
|
Dative |
शुभ्रयावायै
śubhrayāvāyai
|
शुभ्रयावाभ्याम्
śubhrayāvābhyām
|
शुभ्रयावाभ्यः
śubhrayāvābhyaḥ
|
Ablative |
शुभ्रयावायाः
śubhrayāvāyāḥ
|
शुभ्रयावाभ्याम्
śubhrayāvābhyām
|
शुभ्रयावाभ्यः
śubhrayāvābhyaḥ
|
Genitive |
शुभ्रयावायाः
śubhrayāvāyāḥ
|
शुभ्रयावयोः
śubhrayāvayoḥ
|
शुभ्रयावाणाम्
śubhrayāvāṇām
|
Locative |
शुभ्रयावायाम्
śubhrayāvāyām
|
शुभ्रयावयोः
śubhrayāvayoḥ
|
शुभ्रयावासु
śubhrayāvāsu
|