Sanskrit tools

Sanskrit declension


Declension of शुभ्रयावा śubhrayāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रयावा śubhrayāvā
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Vocative शुभ्रयावे śubhrayāve
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Accusative शुभ्रयावाम् śubhrayāvām
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Instrumental शुभ्रयावया śubhrayāvayā
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभिः śubhrayāvābhiḥ
Dative शुभ्रयावायै śubhrayāvāyai
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभ्यः śubhrayāvābhyaḥ
Ablative शुभ्रयावायाः śubhrayāvāyāḥ
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभ्यः śubhrayāvābhyaḥ
Genitive शुभ्रयावायाः śubhrayāvāyāḥ
शुभ्रयावयोः śubhrayāvayoḥ
शुभ्रयावाणाम् śubhrayāvāṇām
Locative शुभ्रयावायाम् śubhrayāvāyām
शुभ्रयावयोः śubhrayāvayoḥ
शुभ्रयावासु śubhrayāvāsu