Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभ्रयावा śubhrayāvā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभ्रयावा śubhrayāvā
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Vocativo शुभ्रयावे śubhrayāve
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Acusativo शुभ्रयावाम् śubhrayāvām
शुभ्रयावे śubhrayāve
शुभ्रयावाः śubhrayāvāḥ
Instrumental शुभ्रयावया śubhrayāvayā
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभिः śubhrayāvābhiḥ
Dativo शुभ्रयावायै śubhrayāvāyai
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभ्यः śubhrayāvābhyaḥ
Ablativo शुभ्रयावायाः śubhrayāvāyāḥ
शुभ्रयावाभ्याम् śubhrayāvābhyām
शुभ्रयावाभ्यः śubhrayāvābhyaḥ
Genitivo शुभ्रयावायाः śubhrayāvāyāḥ
शुभ्रयावयोः śubhrayāvayoḥ
शुभ्रयावाणाम् śubhrayāvāṇām
Locativo शुभ्रयावायाम् śubhrayāvāyām
शुभ्रयावयोः śubhrayāvayoḥ
शुभ्रयावासु śubhrayāvāsu