Sanskrit tools

Sanskrit declension


Declension of शुभ्ररश्मि śubhraraśmi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्ररश्मिः śubhraraśmiḥ
शुभ्ररश्मी śubhraraśmī
शुभ्ररश्मयः śubhraraśmayaḥ
Vocative शुभ्ररश्मे śubhraraśme
शुभ्ररश्मी śubhraraśmī
शुभ्ररश्मयः śubhraraśmayaḥ
Accusative शुभ्ररश्मिम् śubhraraśmim
शुभ्ररश्मी śubhraraśmī
शुभ्ररश्मीन् śubhraraśmīn
Instrumental शुभ्ररश्मिना śubhraraśminā
शुभ्ररश्मिभ्याम् śubhraraśmibhyām
शुभ्ररश्मिभिः śubhraraśmibhiḥ
Dative शुभ्ररश्मये śubhraraśmaye
शुभ्ररश्मिभ्याम् śubhraraśmibhyām
शुभ्ररश्मिभ्यः śubhraraśmibhyaḥ
Ablative शुभ्ररश्मेः śubhraraśmeḥ
शुभ्ररश्मिभ्याम् śubhraraśmibhyām
शुभ्ररश्मिभ्यः śubhraraśmibhyaḥ
Genitive शुभ्ररश्मेः śubhraraśmeḥ
शुभ्ररश्म्योः śubhraraśmyoḥ
शुभ्ररश्मीनाम् śubhraraśmīnām
Locative शुभ्ररश्मौ śubhraraśmau
शुभ्ररश्म्योः śubhraraśmyoḥ
शुभ्ररश्मिषु śubhraraśmiṣu