| Singular | Dual | Plural |
Nominativo |
शुभ्ररश्मिः
śubhraraśmiḥ
|
शुभ्ररश्मी
śubhraraśmī
|
शुभ्ररश्मयः
śubhraraśmayaḥ
|
Vocativo |
शुभ्ररश्मे
śubhraraśme
|
शुभ्ररश्मी
śubhraraśmī
|
शुभ्ररश्मयः
śubhraraśmayaḥ
|
Acusativo |
शुभ्ररश्मिम्
śubhraraśmim
|
शुभ्ररश्मी
śubhraraśmī
|
शुभ्ररश्मीन्
śubhraraśmīn
|
Instrumental |
शुभ्ररश्मिना
śubhraraśminā
|
शुभ्ररश्मिभ्याम्
śubhraraśmibhyām
|
शुभ्ररश्मिभिः
śubhraraśmibhiḥ
|
Dativo |
शुभ्ररश्मये
śubhraraśmaye
|
शुभ्ररश्मिभ्याम्
śubhraraśmibhyām
|
शुभ्ररश्मिभ्यः
śubhraraśmibhyaḥ
|
Ablativo |
शुभ्ररश्मेः
śubhraraśmeḥ
|
शुभ्ररश्मिभ्याम्
śubhraraśmibhyām
|
शुभ्ररश्मिभ्यः
śubhraraśmibhyaḥ
|
Genitivo |
शुभ्ररश्मेः
śubhraraśmeḥ
|
शुभ्ररश्म्योः
śubhraraśmyoḥ
|
शुभ्ररश्मीनाम्
śubhraraśmīnām
|
Locativo |
शुभ्ररश्मौ
śubhraraśmau
|
शुभ्ररश्म्योः
śubhraraśmyoḥ
|
शुभ्ररश्मिषु
śubhraraśmiṣu
|