Sanskrit tools

Sanskrit declension


Declension of शुभ्रांशु śubhrāṁśu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रांशुः śubhrāṁśuḥ
शुभ्रांशू śubhrāṁśū
शुभ्रांशवः śubhrāṁśavaḥ
Vocative शुभ्रांशो śubhrāṁśo
शुभ्रांशू śubhrāṁśū
शुभ्रांशवः śubhrāṁśavaḥ
Accusative शुभ्रांशुम् śubhrāṁśum
शुभ्रांशू śubhrāṁśū
शुभ्रांशून् śubhrāṁśūn
Instrumental शुभ्रांशुना śubhrāṁśunā
शुभ्रांशुभ्याम् śubhrāṁśubhyām
शुभ्रांशुभिः śubhrāṁśubhiḥ
Dative शुभ्रांशवे śubhrāṁśave
शुभ्रांशुभ्याम् śubhrāṁśubhyām
शुभ्रांशुभ्यः śubhrāṁśubhyaḥ
Ablative शुभ्रांशोः śubhrāṁśoḥ
शुभ्रांशुभ्याम् śubhrāṁśubhyām
शुभ्रांशुभ्यः śubhrāṁśubhyaḥ
Genitive शुभ्रांशोः śubhrāṁśoḥ
शुभ्रांश्वोः śubhrāṁśvoḥ
शुभ्रांशूनाम् śubhrāṁśūnām
Locative शुभ्रांशौ śubhrāṁśau
शुभ्रांश्वोः śubhrāṁśvoḥ
शुभ्रांशुषु śubhrāṁśuṣu