| Singular | Dual | Plural |
Nominativo |
शुभ्रांशुः
śubhrāṁśuḥ
|
शुभ्रांशू
śubhrāṁśū
|
शुभ्रांशवः
śubhrāṁśavaḥ
|
Vocativo |
शुभ्रांशो
śubhrāṁśo
|
शुभ्रांशू
śubhrāṁśū
|
शुभ्रांशवः
śubhrāṁśavaḥ
|
Acusativo |
शुभ्रांशुम्
śubhrāṁśum
|
शुभ्रांशू
śubhrāṁśū
|
शुभ्रांशून्
śubhrāṁśūn
|
Instrumental |
शुभ्रांशुना
śubhrāṁśunā
|
शुभ्रांशुभ्याम्
śubhrāṁśubhyām
|
शुभ्रांशुभिः
śubhrāṁśubhiḥ
|
Dativo |
शुभ्रांशवे
śubhrāṁśave
|
शुभ्रांशुभ्याम्
śubhrāṁśubhyām
|
शुभ्रांशुभ्यः
śubhrāṁśubhyaḥ
|
Ablativo |
शुभ्रांशोः
śubhrāṁśoḥ
|
शुभ्रांशुभ्याम्
śubhrāṁśubhyām
|
शुभ्रांशुभ्यः
śubhrāṁśubhyaḥ
|
Genitivo |
शुभ्रांशोः
śubhrāṁśoḥ
|
शुभ्रांश्वोः
śubhrāṁśvoḥ
|
शुभ्रांशूनाम्
śubhrāṁśūnām
|
Locativo |
शुभ्रांशौ
śubhrāṁśau
|
शुभ्रांश्वोः
śubhrāṁśvoḥ
|
शुभ्रांशुषु
śubhrāṁśuṣu
|