Sanskrit tools

Sanskrit declension


Declension of शुभ्रालु śubhrālu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रालुः śubhrāluḥ
शुभ्रालू śubhrālū
शुभ्रालवः śubhrālavaḥ
Vocative शुभ्रालो śubhrālo
शुभ्रालू śubhrālū
शुभ्रालवः śubhrālavaḥ
Accusative शुभ्रालुम् śubhrālum
शुभ्रालू śubhrālū
शुभ्रालून् śubhrālūn
Instrumental शुभ्रालुना śubhrālunā
शुभ्रालुभ्याम् śubhrālubhyām
शुभ्रालुभिः śubhrālubhiḥ
Dative शुभ्रालवे śubhrālave
शुभ्रालुभ्याम् śubhrālubhyām
शुभ्रालुभ्यः śubhrālubhyaḥ
Ablative शुभ्रालोः śubhrāloḥ
शुभ्रालुभ्याम् śubhrālubhyām
शुभ्रालुभ्यः śubhrālubhyaḥ
Genitive शुभ्रालोः śubhrāloḥ
शुभ्राल्वोः śubhrālvoḥ
शुभ्रालूनाम् śubhrālūnām
Locative शुभ्रालौ śubhrālau
शुभ्राल्वोः śubhrālvoḥ
शुभ्रालुषु śubhrāluṣu