| Singular | Dual | Plural |
Nominativo |
शुभ्रालुः
śubhrāluḥ
|
शुभ्रालू
śubhrālū
|
शुभ्रालवः
śubhrālavaḥ
|
Vocativo |
शुभ्रालो
śubhrālo
|
शुभ्रालू
śubhrālū
|
शुभ्रालवः
śubhrālavaḥ
|
Acusativo |
शुभ्रालुम्
śubhrālum
|
शुभ्रालू
śubhrālū
|
शुभ्रालून्
śubhrālūn
|
Instrumental |
शुभ्रालुना
śubhrālunā
|
शुभ्रालुभ्याम्
śubhrālubhyām
|
शुभ्रालुभिः
śubhrālubhiḥ
|
Dativo |
शुभ्रालवे
śubhrālave
|
शुभ्रालुभ्याम्
śubhrālubhyām
|
शुभ्रालुभ्यः
śubhrālubhyaḥ
|
Ablativo |
शुभ्रालोः
śubhrāloḥ
|
शुभ्रालुभ्याम्
śubhrālubhyām
|
शुभ्रालुभ्यः
śubhrālubhyaḥ
|
Genitivo |
शुभ्रालोः
śubhrāloḥ
|
शुभ्राल्वोः
śubhrālvoḥ
|
शुभ्रालूनाम्
śubhrālūnām
|
Locativo |
शुभ्रालौ
śubhrālau
|
शुभ्राल्वोः
śubhrālvoḥ
|
शुभ्रालुषु
śubhrāluṣu
|